Conjugation tables of ruh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrohāmi rohāvaḥ rohāmaḥ
Secondrohasi rohathaḥ rohatha
Thirdrohati rohataḥ rohanti


PassiveSingularDualPlural
Firstruhye ruhyāvahe ruhyāmahe
Secondruhyase ruhyethe ruhyadhve
Thirdruhyate ruhyete ruhyante


Imperfect

ActiveSingularDualPlural
Firstaroham arohāva arohāma
Secondarohaḥ arohatam arohata
Thirdarohat arohatām arohan


PassiveSingularDualPlural
Firstaruhye aruhyāvahi aruhyāmahi
Secondaruhyathāḥ aruhyethām aruhyadhvam
Thirdaruhyata aruhyetām aruhyanta


Optative

ActiveSingularDualPlural
Firstroheyam roheva rohema
Secondroheḥ rohetam roheta
Thirdrohet rohetām roheyuḥ


PassiveSingularDualPlural
Firstruhyeya ruhyevahi ruhyemahi
Secondruhyethāḥ ruhyeyāthām ruhyedhvam
Thirdruhyeta ruhyeyātām ruhyeran


Imperative

ActiveSingularDualPlural
Firstrohāṇi rohāva rohāma
Secondroha rohatam rohata
Thirdrohatu rohatām rohantu


PassiveSingularDualPlural
Firstruhyai ruhyāvahai ruhyāmahai
Secondruhyasva ruhyethām ruhyadhvam
Thirdruhyatām ruhyetām ruhyantām


Future

ActiveSingularDualPlural
Firstrokṣyāmi rokṣyāvaḥ rokṣyāmaḥ
Secondrokṣyasi rokṣyathaḥ rokṣyatha
Thirdrokṣyati rokṣyataḥ rokṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstroḍhāsmi roḍhāsvaḥ roḍhāsmaḥ
Secondroḍhāsi roḍhāsthaḥ roḍhāstha
Thirdroḍhā roḍhārau roḍhāraḥ


Perfect

ActiveSingularDualPlural
Firstruroha ruruhiva ruruhima
Secondrurohitha ruruhathuḥ ruruha
Thirdruroha ruruhatuḥ ruruhuḥ


Benedictive

ActiveSingularDualPlural
Firstruhyāsam ruhyāsva ruhyāsma
Secondruhyāḥ ruhyāstam ruhyāsta
Thirdruhyāt ruhyāstām ruhyāsuḥ

Participles

Past Passive Participle
rūḍha m. n. rūḍhā f.

Past Active Participle
rūḍhavat m. n. rūḍhavatī f.

Present Active Participle
rohat m. n. rohantī f.

Present Passive Participle
ruhyamāṇa m. n. ruhyamāṇā f.

Future Active Participle
rokṣyat m. n. rokṣyantī f.

Future Passive Participle
roḍhavya m. n. roḍhavyā f.

Future Passive Participle
rohya m. n. rohyā f.

Future Passive Participle
rohaṇīya m. n. rohaṇīyā f.

Perfect Active Participle
ruruhvas m. n. ruruhuṣī f.

Indeclinable forms

Infinitive
roḍhum

Absolutive
rūḍhvā

Absolutive
-ruhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrohayāmi ropayāmi rohayāvaḥ ropayāvaḥ rohayāmaḥ ropayāmaḥ
Secondrohayasi ropayasi rohayathaḥ ropayathaḥ rohayatha ropayatha
Thirdrohayati ropayati rohayataḥ ropayataḥ rohayanti ropayanti


MiddleSingularDualPlural
Firstrohaye ropaye rohayāvahe ropayāvahe rohayāmahe ropayāmahe
Secondrohayase ropayase rohayethe ropayethe rohayadhve ropayadhve
Thirdrohayate ropayate rohayete ropayete rohayante ropayante


PassiveSingularDualPlural
Firstrohye ropye rohyāvahe ropyāvahe rohyāmahe ropyāmahe
Secondrohyase ropyase rohyethe ropyethe rohyadhve ropyadhve
Thirdrohyate ropyate rohyete ropyete rohyante ropyante


Imperfect

ActiveSingularDualPlural
Firstarohayam aropayam arohayāva aropayāva arohayāma aropayāma
Secondarohayaḥ aropayaḥ arohayatam aropayatam arohayata aropayata
Thirdarohayat aropayat arohayatām aropayatām arohayan aropayan


MiddleSingularDualPlural
Firstarohaye aropaye arohayāvahi aropayāvahi arohayāmahi aropayāmahi
Secondarohayathāḥ aropayathāḥ arohayethām aropayethām arohayadhvam aropayadhvam
Thirdarohayata aropayata arohayetām aropayetām arohayanta aropayanta


PassiveSingularDualPlural
Firstarohye aropye arohyāvahi aropyāvahi arohyāmahi aropyāmahi
Secondarohyathāḥ aropyathāḥ arohyethām aropyethām arohyadhvam aropyadhvam
Thirdarohyata aropyata arohyetām aropyetām arohyanta aropyanta


Optative

ActiveSingularDualPlural
Firstrohayeyam ropayeyam rohayeva ropayeva rohayema ropayema
Secondrohayeḥ ropayeḥ rohayetam ropayetam rohayeta ropayeta
Thirdrohayet ropayet rohayetām ropayetām rohayeyuḥ ropayeyuḥ


MiddleSingularDualPlural
Firstrohayeya ropayeya rohayevahi ropayevahi rohayemahi ropayemahi
Secondrohayethāḥ ropayethāḥ rohayeyāthām ropayeyāthām rohayedhvam ropayedhvam
Thirdrohayeta ropayeta rohayeyātām ropayeyātām rohayeran ropayeran


PassiveSingularDualPlural
Firstrohyeya ropyeya rohyevahi ropyevahi rohyemahi ropyemahi
Secondrohyethāḥ ropyethāḥ rohyeyāthām ropyeyāthām rohyedhvam ropyedhvam
Thirdrohyeta ropyeta rohyeyātām ropyeyātām rohyeran ropyeran


Imperative

ActiveSingularDualPlural
Firstrohayāṇi ropayāṇi rohayāva ropayāva rohayāma ropayāma
Secondrohaya ropaya rohayatam ropayatam rohayata ropayata
Thirdrohayatu ropayatu rohayatām ropayatām rohayantu ropayantu


MiddleSingularDualPlural
Firstrohayai ropayai rohayāvahai ropayāvahai rohayāmahai ropayāmahai
Secondrohayasva ropayasva rohayethām ropayethām rohayadhvam ropayadhvam
Thirdrohayatām ropayatām rohayetām ropayetām rohayantām ropayantām


PassiveSingularDualPlural
Firstrohyai ropyai rohyāvahai ropyāvahai rohyāmahai ropyāmahai
Secondrohyasva ropyasva rohyethām ropyethām rohyadhvam ropyadhvam
Thirdrohyatām ropyatām rohyetām ropyetām rohyantām ropyantām


Future

ActiveSingularDualPlural
Firstrohayiṣyāmi ropayiṣyāmi rohayiṣyāvaḥ ropayiṣyāvaḥ rohayiṣyāmaḥ ropayiṣyāmaḥ
Secondrohayiṣyasi ropayiṣyasi rohayiṣyathaḥ ropayiṣyathaḥ rohayiṣyatha ropayiṣyatha
Thirdrohayiṣyati ropayiṣyati rohayiṣyataḥ ropayiṣyataḥ rohayiṣyanti ropayiṣyanti


MiddleSingularDualPlural
Firstrohayiṣye ropayiṣye rohayiṣyāvahe ropayiṣyāvahe rohayiṣyāmahe ropayiṣyāmahe
Secondrohayiṣyase ropayiṣyase rohayiṣyethe ropayiṣyethe rohayiṣyadhve ropayiṣyadhve
Thirdrohayiṣyate ropayiṣyate rohayiṣyete ropayiṣyete rohayiṣyante ropayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrohayitāsmi ropayitāsmi rohayitāsvaḥ ropayitāsvaḥ rohayitāsmaḥ ropayitāsmaḥ
Secondrohayitāsi ropayitāsi rohayitāsthaḥ ropayitāsthaḥ rohayitāstha ropayitāstha
Thirdrohayitā ropayitā rohayitārau ropayitārau rohayitāraḥ ropayitāraḥ

Participles

Past Passive Participle
rohita m. n. rohitā f.

Past Passive Participle
ropita m. n. ropitā f.

Past Active Participle
ropitavat m. n. ropitavatī f.

Past Active Participle
rohitavat m. n. rohitavatī f.

Present Active Participle
rohayat m. n. rohayantī f.

Present Active Participle
ropayat m. n. ropayantī f.

Present Middle Participle
ropayamāṇa m. n. ropayamāṇā f.

Present Middle Participle
rohayamāṇa m. n. rohayamāṇā f.

Present Passive Participle
rohyamāṇa m. n. rohyamāṇā f.

Present Passive Participle
ropyamāṇa m. n. ropyamāṇā f.

Future Active Participle
ropayiṣyat m. n. ropayiṣyantī f.

Future Active Participle
rohayiṣyat m. n. rohayiṣyantī f.

Future Middle Participle
rohayiṣyamāṇa m. n. rohayiṣyamāṇā f.

Future Middle Participle
ropayiṣyamāṇa m. n. ropayiṣyamāṇā f.

Future Passive Participle
ropya m. n. ropyā f.

Future Passive Participle
ropaṇīya m. n. ropaṇīyā f.

Future Passive Participle
ropayitavya m. n. ropayitavyā f.

Future Passive Participle
rohya m. n. rohyā f.

Future Passive Participle
rohaṇīya m. n. rohaṇīyā f.

Future Passive Participle
rohayitavya m. n. rohayitavyā f.

Indeclinable forms

Infinitive
rohayitum

Infinitive
ropayitum

Absolutive
rohayitvā

Absolutive
ropayitvā

Absolutive
-rohya

Absolutive
-ropya

Periphrastic Perfect
rohayām

Periphrastic Perfect
ropayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstrurukṣāmi rurukṣāvaḥ rurukṣāmaḥ
Secondrurukṣasi rurukṣathaḥ rurukṣatha
Thirdrurukṣati rurukṣataḥ rurukṣanti


PassiveSingularDualPlural
Firstrurukṣye rurukṣyāvahe rurukṣyāmahe
Secondrurukṣyase rurukṣyethe rurukṣyadhve
Thirdrurukṣyate rurukṣyete rurukṣyante


Imperfect

ActiveSingularDualPlural
Firstarurukṣam arurukṣāva arurukṣāma
Secondarurukṣaḥ arurukṣatam arurukṣata
Thirdarurukṣat arurukṣatām arurukṣan


PassiveSingularDualPlural
Firstarurukṣye arurukṣyāvahi arurukṣyāmahi
Secondarurukṣyathāḥ arurukṣyethām arurukṣyadhvam
Thirdarurukṣyata arurukṣyetām arurukṣyanta


Optative

ActiveSingularDualPlural
Firstrurukṣeyam rurukṣeva rurukṣema
Secondrurukṣeḥ rurukṣetam rurukṣeta
Thirdrurukṣet rurukṣetām rurukṣeyuḥ


PassiveSingularDualPlural
Firstrurukṣyeya rurukṣyevahi rurukṣyemahi
Secondrurukṣyethāḥ rurukṣyeyāthām rurukṣyedhvam
Thirdrurukṣyeta rurukṣyeyātām rurukṣyeran


Imperative

ActiveSingularDualPlural
Firstrurukṣāṇi rurukṣāva rurukṣāma
Secondrurukṣa rurukṣatam rurukṣata
Thirdrurukṣatu rurukṣatām rurukṣantu


PassiveSingularDualPlural
Firstrurukṣyai rurukṣyāvahai rurukṣyāmahai
Secondrurukṣyasva rurukṣyethām rurukṣyadhvam
Thirdrurukṣyatām rurukṣyetām rurukṣyantām


Future

ActiveSingularDualPlural
Firstrurukṣyāmi rurukṣyāvaḥ rurukṣyāmaḥ
Secondrurukṣyasi rurukṣyathaḥ rurukṣyatha
Thirdrurukṣyati rurukṣyataḥ rurukṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstrurukṣitāsmi rurukṣitāsvaḥ rurukṣitāsmaḥ
Secondrurukṣitāsi rurukṣitāsthaḥ rurukṣitāstha
Thirdrurukṣitā rurukṣitārau rurukṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstrururukṣa rururukṣiva rururukṣima
Secondrururukṣitha rururukṣathuḥ rururukṣa
Thirdrururukṣa rururukṣatuḥ rururukṣuḥ

Participles

Past Passive Participle
rurukṣita m. n. rurukṣitā f.

Past Active Participle
rurukṣitavat m. n. rurukṣitavatī f.

Present Active Participle
rurukṣat m. n. rurukṣantī f.

Present Passive Participle
rurukṣyamāṇa m. n. rurukṣyamāṇā f.

Future Active Participle
rurukṣyat m. n. rurukṣyantī f.

Future Passive Participle
rurukṣaṇīya m. n. rurukṣaṇīyā f.

Future Passive Participle
rurukṣya m. n. rurukṣyā f.

Future Passive Participle
rurukṣitavya m. n. rurukṣitavyā f.

Perfect Active Participle
rururukṣvas m. n. rururukṣuṣī f.

Indeclinable forms

Infinitive
rurukṣitum

Absolutive
rurukṣitvā

Absolutive
-rurukṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria