Declension table of ?rūḍhavat

Deva

NeuterSingularDualPlural
Nominativerūḍhavat rūḍhavantī rūḍhavatī rūḍhavanti
Vocativerūḍhavat rūḍhavantī rūḍhavatī rūḍhavanti
Accusativerūḍhavat rūḍhavantī rūḍhavatī rūḍhavanti
Instrumentalrūḍhavatā rūḍhavadbhyām rūḍhavadbhiḥ
Dativerūḍhavate rūḍhavadbhyām rūḍhavadbhyaḥ
Ablativerūḍhavataḥ rūḍhavadbhyām rūḍhavadbhyaḥ
Genitiverūḍhavataḥ rūḍhavatoḥ rūḍhavatām
Locativerūḍhavati rūḍhavatoḥ rūḍhavatsu

Adverb -rūḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria