Declension table of ?rohayamāṇa

Deva

NeuterSingularDualPlural
Nominativerohayamāṇam rohayamāṇe rohayamāṇāni
Vocativerohayamāṇa rohayamāṇe rohayamāṇāni
Accusativerohayamāṇam rohayamāṇe rohayamāṇāni
Instrumentalrohayamāṇena rohayamāṇābhyām rohayamāṇaiḥ
Dativerohayamāṇāya rohayamāṇābhyām rohayamāṇebhyaḥ
Ablativerohayamāṇāt rohayamāṇābhyām rohayamāṇebhyaḥ
Genitiverohayamāṇasya rohayamāṇayoḥ rohayamāṇānām
Locativerohayamāṇe rohayamāṇayoḥ rohayamāṇeṣu

Compound rohayamāṇa -

Adverb -rohayamāṇam -rohayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria