Declension table of ?rohayitavyā

Deva

FeminineSingularDualPlural
Nominativerohayitavyā rohayitavye rohayitavyāḥ
Vocativerohayitavye rohayitavye rohayitavyāḥ
Accusativerohayitavyām rohayitavye rohayitavyāḥ
Instrumentalrohayitavyayā rohayitavyābhyām rohayitavyābhiḥ
Dativerohayitavyāyai rohayitavyābhyām rohayitavyābhyaḥ
Ablativerohayitavyāyāḥ rohayitavyābhyām rohayitavyābhyaḥ
Genitiverohayitavyāyāḥ rohayitavyayoḥ rohayitavyānām
Locativerohayitavyāyām rohayitavyayoḥ rohayitavyāsu

Adverb -rohayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria