Declension table of ?ropayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeropayiṣyamāṇaḥ ropayiṣyamāṇau ropayiṣyamāṇāḥ
Vocativeropayiṣyamāṇa ropayiṣyamāṇau ropayiṣyamāṇāḥ
Accusativeropayiṣyamāṇam ropayiṣyamāṇau ropayiṣyamāṇān
Instrumentalropayiṣyamāṇena ropayiṣyamāṇābhyām ropayiṣyamāṇaiḥ ropayiṣyamāṇebhiḥ
Dativeropayiṣyamāṇāya ropayiṣyamāṇābhyām ropayiṣyamāṇebhyaḥ
Ablativeropayiṣyamāṇāt ropayiṣyamāṇābhyām ropayiṣyamāṇebhyaḥ
Genitiveropayiṣyamāṇasya ropayiṣyamāṇayoḥ ropayiṣyamāṇānām
Locativeropayiṣyamāṇe ropayiṣyamāṇayoḥ ropayiṣyamāṇeṣu

Compound ropayiṣyamāṇa -

Adverb -ropayiṣyamāṇam -ropayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria