Declension table of ?ropayamāṇa

Deva

MasculineSingularDualPlural
Nominativeropayamāṇaḥ ropayamāṇau ropayamāṇāḥ
Vocativeropayamāṇa ropayamāṇau ropayamāṇāḥ
Accusativeropayamāṇam ropayamāṇau ropayamāṇān
Instrumentalropayamāṇena ropayamāṇābhyām ropayamāṇaiḥ ropayamāṇebhiḥ
Dativeropayamāṇāya ropayamāṇābhyām ropayamāṇebhyaḥ
Ablativeropayamāṇāt ropayamāṇābhyām ropayamāṇebhyaḥ
Genitiveropayamāṇasya ropayamāṇayoḥ ropayamāṇānām
Locativeropayamāṇe ropayamāṇayoḥ ropayamāṇeṣu

Compound ropayamāṇa -

Adverb -ropayamāṇam -ropayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria