Declension table of ?ropayitavya

Deva

MasculineSingularDualPlural
Nominativeropayitavyaḥ ropayitavyau ropayitavyāḥ
Vocativeropayitavya ropayitavyau ropayitavyāḥ
Accusativeropayitavyam ropayitavyau ropayitavyān
Instrumentalropayitavyena ropayitavyābhyām ropayitavyaiḥ ropayitavyebhiḥ
Dativeropayitavyāya ropayitavyābhyām ropayitavyebhyaḥ
Ablativeropayitavyāt ropayitavyābhyām ropayitavyebhyaḥ
Genitiveropayitavyasya ropayitavyayoḥ ropayitavyānām
Locativeropayitavye ropayitavyayoḥ ropayitavyeṣu

Compound ropayitavya -

Adverb -ropayitavyam -ropayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria