Declension table of ?ropyamāṇā

Deva

FeminineSingularDualPlural
Nominativeropyamāṇā ropyamāṇe ropyamāṇāḥ
Vocativeropyamāṇe ropyamāṇe ropyamāṇāḥ
Accusativeropyamāṇām ropyamāṇe ropyamāṇāḥ
Instrumentalropyamāṇayā ropyamāṇābhyām ropyamāṇābhiḥ
Dativeropyamāṇāyai ropyamāṇābhyām ropyamāṇābhyaḥ
Ablativeropyamāṇāyāḥ ropyamāṇābhyām ropyamāṇābhyaḥ
Genitiveropyamāṇāyāḥ ropyamāṇayoḥ ropyamāṇānām
Locativeropyamāṇāyām ropyamāṇayoḥ ropyamāṇāsu

Adverb -ropyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria