Declension table of ?ropayamāṇa

Deva

NeuterSingularDualPlural
Nominativeropayamāṇam ropayamāṇe ropayamāṇāni
Vocativeropayamāṇa ropayamāṇe ropayamāṇāni
Accusativeropayamāṇam ropayamāṇe ropayamāṇāni
Instrumentalropayamāṇena ropayamāṇābhyām ropayamāṇaiḥ
Dativeropayamāṇāya ropayamāṇābhyām ropayamāṇebhyaḥ
Ablativeropayamāṇāt ropayamāṇābhyām ropayamāṇebhyaḥ
Genitiveropayamāṇasya ropayamāṇayoḥ ropayamāṇānām
Locativeropayamāṇe ropayamāṇayoḥ ropayamāṇeṣu

Compound ropayamāṇa -

Adverb -ropayamāṇam -ropayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria