Declension table of ?ropayitavya

Deva

NeuterSingularDualPlural
Nominativeropayitavyam ropayitavye ropayitavyāni
Vocativeropayitavya ropayitavye ropayitavyāni
Accusativeropayitavyam ropayitavye ropayitavyāni
Instrumentalropayitavyena ropayitavyābhyām ropayitavyaiḥ
Dativeropayitavyāya ropayitavyābhyām ropayitavyebhyaḥ
Ablativeropayitavyāt ropayitavyābhyām ropayitavyebhyaḥ
Genitiveropayitavyasya ropayitavyayoḥ ropayitavyānām
Locativeropayitavye ropayitavyayoḥ ropayitavyeṣu

Compound ropayitavya -

Adverb -ropayitavyam -ropayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria