Declension table of ?rohitavatī

Deva

FeminineSingularDualPlural
Nominativerohitavatī rohitavatyau rohitavatyaḥ
Vocativerohitavati rohitavatyau rohitavatyaḥ
Accusativerohitavatīm rohitavatyau rohitavatīḥ
Instrumentalrohitavatyā rohitavatībhyām rohitavatībhiḥ
Dativerohitavatyai rohitavatībhyām rohitavatībhyaḥ
Ablativerohitavatyāḥ rohitavatībhyām rohitavatībhyaḥ
Genitiverohitavatyāḥ rohitavatyoḥ rohitavatīnām
Locativerohitavatyām rohitavatyoḥ rohitavatīṣu

Compound rohitavati - rohitavatī -

Adverb -rohitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria