Declension table of ?rurukṣya

Deva

MasculineSingularDualPlural
Nominativerurukṣyaḥ rurukṣyau rurukṣyāḥ
Vocativerurukṣya rurukṣyau rurukṣyāḥ
Accusativerurukṣyam rurukṣyau rurukṣyān
Instrumentalrurukṣyeṇa rurukṣyābhyām rurukṣyaiḥ rurukṣyebhiḥ
Dativerurukṣyāya rurukṣyābhyām rurukṣyebhyaḥ
Ablativerurukṣyāt rurukṣyābhyām rurukṣyebhyaḥ
Genitiverurukṣyasya rurukṣyayoḥ rurukṣyāṇām
Locativerurukṣye rurukṣyayoḥ rurukṣyeṣu

Compound rurukṣya -

Adverb -rurukṣyam -rurukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria