Declension table of ?rurukṣitavya

Deva

MasculineSingularDualPlural
Nominativerurukṣitavyaḥ rurukṣitavyau rurukṣitavyāḥ
Vocativerurukṣitavya rurukṣitavyau rurukṣitavyāḥ
Accusativerurukṣitavyam rurukṣitavyau rurukṣitavyān
Instrumentalrurukṣitavyena rurukṣitavyābhyām rurukṣitavyaiḥ rurukṣitavyebhiḥ
Dativerurukṣitavyāya rurukṣitavyābhyām rurukṣitavyebhyaḥ
Ablativerurukṣitavyāt rurukṣitavyābhyām rurukṣitavyebhyaḥ
Genitiverurukṣitavyasya rurukṣitavyayoḥ rurukṣitavyānām
Locativerurukṣitavye rurukṣitavyayoḥ rurukṣitavyeṣu

Compound rurukṣitavya -

Adverb -rurukṣitavyam -rurukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria