Declension table of ?rohyamāṇā

Deva

FeminineSingularDualPlural
Nominativerohyamāṇā rohyamāṇe rohyamāṇāḥ
Vocativerohyamāṇe rohyamāṇe rohyamāṇāḥ
Accusativerohyamāṇām rohyamāṇe rohyamāṇāḥ
Instrumentalrohyamāṇayā rohyamāṇābhyām rohyamāṇābhiḥ
Dativerohyamāṇāyai rohyamāṇābhyām rohyamāṇābhyaḥ
Ablativerohyamāṇāyāḥ rohyamāṇābhyām rohyamāṇābhyaḥ
Genitiverohyamāṇāyāḥ rohyamāṇayoḥ rohyamāṇānām
Locativerohyamāṇāyām rohyamāṇayoḥ rohyamāṇāsu

Adverb -rohyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria