Declension table of ?ropyamāṇa

Deva

NeuterSingularDualPlural
Nominativeropyamāṇam ropyamāṇe ropyamāṇāni
Vocativeropyamāṇa ropyamāṇe ropyamāṇāni
Accusativeropyamāṇam ropyamāṇe ropyamāṇāni
Instrumentalropyamāṇena ropyamāṇābhyām ropyamāṇaiḥ
Dativeropyamāṇāya ropyamāṇābhyām ropyamāṇebhyaḥ
Ablativeropyamāṇāt ropyamāṇābhyām ropyamāṇebhyaḥ
Genitiveropyamāṇasya ropyamāṇayoḥ ropyamāṇānām
Locativeropyamāṇe ropyamāṇayoḥ ropyamāṇeṣu

Compound ropyamāṇa -

Adverb -ropyamāṇam -ropyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria