Declension table of ?ropayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeropayiṣyamāṇā ropayiṣyamāṇe ropayiṣyamāṇāḥ
Vocativeropayiṣyamāṇe ropayiṣyamāṇe ropayiṣyamāṇāḥ
Accusativeropayiṣyamāṇām ropayiṣyamāṇe ropayiṣyamāṇāḥ
Instrumentalropayiṣyamāṇayā ropayiṣyamāṇābhyām ropayiṣyamāṇābhiḥ
Dativeropayiṣyamāṇāyai ropayiṣyamāṇābhyām ropayiṣyamāṇābhyaḥ
Ablativeropayiṣyamāṇāyāḥ ropayiṣyamāṇābhyām ropayiṣyamāṇābhyaḥ
Genitiveropayiṣyamāṇāyāḥ ropayiṣyamāṇayoḥ ropayiṣyamāṇānām
Locativeropayiṣyamāṇāyām ropayiṣyamāṇayoḥ ropayiṣyamāṇāsu

Adverb -ropayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria