Declension table of ?rurukṣat

Deva

MasculineSingularDualPlural
Nominativerurukṣan rurukṣantau rurukṣantaḥ
Vocativerurukṣan rurukṣantau rurukṣantaḥ
Accusativerurukṣantam rurukṣantau rurukṣataḥ
Instrumentalrurukṣatā rurukṣadbhyām rurukṣadbhiḥ
Dativerurukṣate rurukṣadbhyām rurukṣadbhyaḥ
Ablativerurukṣataḥ rurukṣadbhyām rurukṣadbhyaḥ
Genitiverurukṣataḥ rurukṣatoḥ rurukṣatām
Locativerurukṣati rurukṣatoḥ rurukṣatsu

Compound rurukṣat -

Adverb -rurukṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria