Declension table of ?ropitavat

Deva

MasculineSingularDualPlural
Nominativeropitavān ropitavantau ropitavantaḥ
Vocativeropitavan ropitavantau ropitavantaḥ
Accusativeropitavantam ropitavantau ropitavataḥ
Instrumentalropitavatā ropitavadbhyām ropitavadbhiḥ
Dativeropitavate ropitavadbhyām ropitavadbhyaḥ
Ablativeropitavataḥ ropitavadbhyām ropitavadbhyaḥ
Genitiveropitavataḥ ropitavatoḥ ropitavatām
Locativeropitavati ropitavatoḥ ropitavatsu

Compound ropitavat -

Adverb -ropitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria