Declension table of ?rurukṣitavat

Deva

NeuterSingularDualPlural
Nominativerurukṣitavat rurukṣitavantī rurukṣitavatī rurukṣitavanti
Vocativerurukṣitavat rurukṣitavantī rurukṣitavatī rurukṣitavanti
Accusativerurukṣitavat rurukṣitavantī rurukṣitavatī rurukṣitavanti
Instrumentalrurukṣitavatā rurukṣitavadbhyām rurukṣitavadbhiḥ
Dativerurukṣitavate rurukṣitavadbhyām rurukṣitavadbhyaḥ
Ablativerurukṣitavataḥ rurukṣitavadbhyām rurukṣitavadbhyaḥ
Genitiverurukṣitavataḥ rurukṣitavatoḥ rurukṣitavatām
Locativerurukṣitavati rurukṣitavatoḥ rurukṣitavatsu

Adverb -rurukṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria