Declension table of ?rohayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerohayiṣyamāṇā rohayiṣyamāṇe rohayiṣyamāṇāḥ
Vocativerohayiṣyamāṇe rohayiṣyamāṇe rohayiṣyamāṇāḥ
Accusativerohayiṣyamāṇām rohayiṣyamāṇe rohayiṣyamāṇāḥ
Instrumentalrohayiṣyamāṇayā rohayiṣyamāṇābhyām rohayiṣyamāṇābhiḥ
Dativerohayiṣyamāṇāyai rohayiṣyamāṇābhyām rohayiṣyamāṇābhyaḥ
Ablativerohayiṣyamāṇāyāḥ rohayiṣyamāṇābhyām rohayiṣyamāṇābhyaḥ
Genitiverohayiṣyamāṇāyāḥ rohayiṣyamāṇayoḥ rohayiṣyamāṇānām
Locativerohayiṣyamāṇāyām rohayiṣyamāṇayoḥ rohayiṣyamāṇāsu

Adverb -rohayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria