Declension table of ?rurukṣita

Deva

NeuterSingularDualPlural
Nominativerurukṣitam rurukṣite rurukṣitāni
Vocativerurukṣita rurukṣite rurukṣitāni
Accusativerurukṣitam rurukṣite rurukṣitāni
Instrumentalrurukṣitena rurukṣitābhyām rurukṣitaiḥ
Dativerurukṣitāya rurukṣitābhyām rurukṣitebhyaḥ
Ablativerurukṣitāt rurukṣitābhyām rurukṣitebhyaḥ
Genitiverurukṣitasya rurukṣitayoḥ rurukṣitānām
Locativerurukṣite rurukṣitayoḥ rurukṣiteṣu

Compound rurukṣita -

Adverb -rurukṣitam -rurukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria