Declension table of ?rurukṣya

Deva

NeuterSingularDualPlural
Nominativerurukṣyam rurukṣye rurukṣyāṇi
Vocativerurukṣya rurukṣye rurukṣyāṇi
Accusativerurukṣyam rurukṣye rurukṣyāṇi
Instrumentalrurukṣyeṇa rurukṣyābhyām rurukṣyaiḥ
Dativerurukṣyāya rurukṣyābhyām rurukṣyebhyaḥ
Ablativerurukṣyāt rurukṣyābhyām rurukṣyebhyaḥ
Genitiverurukṣyasya rurukṣyayoḥ rurukṣyāṇām
Locativerurukṣye rurukṣyayoḥ rurukṣyeṣu

Compound rurukṣya -

Adverb -rurukṣyam -rurukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria