Declension table of ?ropayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeropayiṣyamāṇam ropayiṣyamāṇe ropayiṣyamāṇāni
Vocativeropayiṣyamāṇa ropayiṣyamāṇe ropayiṣyamāṇāni
Accusativeropayiṣyamāṇam ropayiṣyamāṇe ropayiṣyamāṇāni
Instrumentalropayiṣyamāṇena ropayiṣyamāṇābhyām ropayiṣyamāṇaiḥ
Dativeropayiṣyamāṇāya ropayiṣyamāṇābhyām ropayiṣyamāṇebhyaḥ
Ablativeropayiṣyamāṇāt ropayiṣyamāṇābhyām ropayiṣyamāṇebhyaḥ
Genitiveropayiṣyamāṇasya ropayiṣyamāṇayoḥ ropayiṣyamāṇānām
Locativeropayiṣyamāṇe ropayiṣyamāṇayoḥ ropayiṣyamāṇeṣu

Compound ropayiṣyamāṇa -

Adverb -ropayiṣyamāṇam -ropayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria