Declension table of ?rururukṣvas

Deva

MasculineSingularDualPlural
Nominativerururukṣvān rururukṣvāṃsau rururukṣvāṃsaḥ
Vocativerururukṣvan rururukṣvāṃsau rururukṣvāṃsaḥ
Accusativerururukṣvāṃsam rururukṣvāṃsau rururukṣuṣaḥ
Instrumentalrururukṣuṣā rururukṣvadbhyām rururukṣvadbhiḥ
Dativerururukṣuṣe rururukṣvadbhyām rururukṣvadbhyaḥ
Ablativerururukṣuṣaḥ rururukṣvadbhyām rururukṣvadbhyaḥ
Genitiverururukṣuṣaḥ rururukṣuṣoḥ rururukṣuṣām
Locativerururukṣuṣi rururukṣuṣoḥ rururukṣvatsu

Compound rururukṣvat -

Adverb -rururukṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria