Declension table of ?rurukṣaṇīya

Deva

NeuterSingularDualPlural
Nominativerurukṣaṇīyam rurukṣaṇīye rurukṣaṇīyāni
Vocativerurukṣaṇīya rurukṣaṇīye rurukṣaṇīyāni
Accusativerurukṣaṇīyam rurukṣaṇīye rurukṣaṇīyāni
Instrumentalrurukṣaṇīyena rurukṣaṇīyābhyām rurukṣaṇīyaiḥ
Dativerurukṣaṇīyāya rurukṣaṇīyābhyām rurukṣaṇīyebhyaḥ
Ablativerurukṣaṇīyāt rurukṣaṇīyābhyām rurukṣaṇīyebhyaḥ
Genitiverurukṣaṇīyasya rurukṣaṇīyayoḥ rurukṣaṇīyānām
Locativerurukṣaṇīye rurukṣaṇīyayoḥ rurukṣaṇīyeṣu

Compound rurukṣaṇīya -

Adverb -rurukṣaṇīyam -rurukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria