Declension table of ?ropitavat

Deva

NeuterSingularDualPlural
Nominativeropitavat ropitavantī ropitavatī ropitavanti
Vocativeropitavat ropitavantī ropitavatī ropitavanti
Accusativeropitavat ropitavantī ropitavatī ropitavanti
Instrumentalropitavatā ropitavadbhyām ropitavadbhiḥ
Dativeropitavate ropitavadbhyām ropitavadbhyaḥ
Ablativeropitavataḥ ropitavadbhyām ropitavadbhyaḥ
Genitiveropitavataḥ ropitavatoḥ ropitavatām
Locativeropitavati ropitavatoḥ ropitavatsu

Adverb -ropitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria