Declension table of ?ruhyamāṇa

Deva

MasculineSingularDualPlural
Nominativeruhyamāṇaḥ ruhyamāṇau ruhyamāṇāḥ
Vocativeruhyamāṇa ruhyamāṇau ruhyamāṇāḥ
Accusativeruhyamāṇam ruhyamāṇau ruhyamāṇān
Instrumentalruhyamāṇena ruhyamāṇābhyām ruhyamāṇaiḥ ruhyamāṇebhiḥ
Dativeruhyamāṇāya ruhyamāṇābhyām ruhyamāṇebhyaḥ
Ablativeruhyamāṇāt ruhyamāṇābhyām ruhyamāṇebhyaḥ
Genitiveruhyamāṇasya ruhyamāṇayoḥ ruhyamāṇānām
Locativeruhyamāṇe ruhyamāṇayoḥ ruhyamāṇeṣu

Compound ruhyamāṇa -

Adverb -ruhyamāṇam -ruhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria