Declension table of ?rūḍhavat

Deva

MasculineSingularDualPlural
Nominativerūḍhavān rūḍhavantau rūḍhavantaḥ
Vocativerūḍhavan rūḍhavantau rūḍhavantaḥ
Accusativerūḍhavantam rūḍhavantau rūḍhavataḥ
Instrumentalrūḍhavatā rūḍhavadbhyām rūḍhavadbhiḥ
Dativerūḍhavate rūḍhavadbhyām rūḍhavadbhyaḥ
Ablativerūḍhavataḥ rūḍhavadbhyām rūḍhavadbhyaḥ
Genitiverūḍhavataḥ rūḍhavatoḥ rūḍhavatām
Locativerūḍhavati rūḍhavatoḥ rūḍhavatsu

Compound rūḍhavat -

Adverb -rūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria