Declension table of ?rohayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerohayiṣyamāṇam rohayiṣyamāṇe rohayiṣyamāṇāni
Vocativerohayiṣyamāṇa rohayiṣyamāṇe rohayiṣyamāṇāni
Accusativerohayiṣyamāṇam rohayiṣyamāṇe rohayiṣyamāṇāni
Instrumentalrohayiṣyamāṇena rohayiṣyamāṇābhyām rohayiṣyamāṇaiḥ
Dativerohayiṣyamāṇāya rohayiṣyamāṇābhyām rohayiṣyamāṇebhyaḥ
Ablativerohayiṣyamāṇāt rohayiṣyamāṇābhyām rohayiṣyamāṇebhyaḥ
Genitiverohayiṣyamāṇasya rohayiṣyamāṇayoḥ rohayiṣyamāṇānām
Locativerohayiṣyamāṇe rohayiṣyamāṇayoḥ rohayiṣyamāṇeṣu

Compound rohayiṣyamāṇa -

Adverb -rohayiṣyamāṇam -rohayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria