Declension table of ?rurukṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerurukṣyamāṇaḥ rurukṣyamāṇau rurukṣyamāṇāḥ
Vocativerurukṣyamāṇa rurukṣyamāṇau rurukṣyamāṇāḥ
Accusativerurukṣyamāṇam rurukṣyamāṇau rurukṣyamāṇān
Instrumentalrurukṣyamāṇena rurukṣyamāṇābhyām rurukṣyamāṇaiḥ rurukṣyamāṇebhiḥ
Dativerurukṣyamāṇāya rurukṣyamāṇābhyām rurukṣyamāṇebhyaḥ
Ablativerurukṣyamāṇāt rurukṣyamāṇābhyām rurukṣyamāṇebhyaḥ
Genitiverurukṣyamāṇasya rurukṣyamāṇayoḥ rurukṣyamāṇānām
Locativerurukṣyamāṇe rurukṣyamāṇayoḥ rurukṣyamāṇeṣu

Compound rurukṣyamāṇa -

Adverb -rurukṣyamāṇam -rurukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria