Declension table of ?rurukṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativerurukṣaṇīyā rurukṣaṇīye rurukṣaṇīyāḥ
Vocativerurukṣaṇīye rurukṣaṇīye rurukṣaṇīyāḥ
Accusativerurukṣaṇīyām rurukṣaṇīye rurukṣaṇīyāḥ
Instrumentalrurukṣaṇīyayā rurukṣaṇīyābhyām rurukṣaṇīyābhiḥ
Dativerurukṣaṇīyāyai rurukṣaṇīyābhyām rurukṣaṇīyābhyaḥ
Ablativerurukṣaṇīyāyāḥ rurukṣaṇīyābhyām rurukṣaṇīyābhyaḥ
Genitiverurukṣaṇīyāyāḥ rurukṣaṇīyayoḥ rurukṣaṇīyānām
Locativerurukṣaṇīyāyām rurukṣaṇīyayoḥ rurukṣaṇīyāsu

Adverb -rurukṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria