Declension table of ?rururukṣuṣī

Deva

FeminineSingularDualPlural
Nominativerururukṣuṣī rururukṣuṣyau rururukṣuṣyaḥ
Vocativerururukṣuṣi rururukṣuṣyau rururukṣuṣyaḥ
Accusativerururukṣuṣīm rururukṣuṣyau rururukṣuṣīḥ
Instrumentalrururukṣuṣyā rururukṣuṣībhyām rururukṣuṣībhiḥ
Dativerururukṣuṣyai rururukṣuṣībhyām rururukṣuṣībhyaḥ
Ablativerururukṣuṣyāḥ rururukṣuṣībhyām rururukṣuṣībhyaḥ
Genitiverururukṣuṣyāḥ rururukṣuṣyoḥ rururukṣuṣīṇām
Locativerururukṣuṣyām rururukṣuṣyoḥ rururukṣuṣīṣu

Compound rururukṣuṣi - rururukṣuṣī -

Adverb -rururukṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria