Declension table of ?rurukṣitā

Deva

FeminineSingularDualPlural
Nominativerurukṣitā rurukṣite rurukṣitāḥ
Vocativerurukṣite rurukṣite rurukṣitāḥ
Accusativerurukṣitām rurukṣite rurukṣitāḥ
Instrumentalrurukṣitayā rurukṣitābhyām rurukṣitābhiḥ
Dativerurukṣitāyai rurukṣitābhyām rurukṣitābhyaḥ
Ablativerurukṣitāyāḥ rurukṣitābhyām rurukṣitābhyaḥ
Genitiverurukṣitāyāḥ rurukṣitayoḥ rurukṣitānām
Locativerurukṣitāyām rurukṣitayoḥ rurukṣitāsu

Adverb -rurukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria