Declension table of ?ropitavatī

Deva

FeminineSingularDualPlural
Nominativeropitavatī ropitavatyau ropitavatyaḥ
Vocativeropitavati ropitavatyau ropitavatyaḥ
Accusativeropitavatīm ropitavatyau ropitavatīḥ
Instrumentalropitavatyā ropitavatībhyām ropitavatībhiḥ
Dativeropitavatyai ropitavatībhyām ropitavatībhyaḥ
Ablativeropitavatyāḥ ropitavatībhyām ropitavatībhyaḥ
Genitiveropitavatyāḥ ropitavatyoḥ ropitavatīnām
Locativeropitavatyām ropitavatyoḥ ropitavatīṣu

Compound ropitavati - ropitavatī -

Adverb -ropitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria