Declension table of ?rūḍhavatī

Deva

FeminineSingularDualPlural
Nominativerūḍhavatī rūḍhavatyau rūḍhavatyaḥ
Vocativerūḍhavati rūḍhavatyau rūḍhavatyaḥ
Accusativerūḍhavatīm rūḍhavatyau rūḍhavatīḥ
Instrumentalrūḍhavatyā rūḍhavatībhyām rūḍhavatībhiḥ
Dativerūḍhavatyai rūḍhavatībhyām rūḍhavatībhyaḥ
Ablativerūḍhavatyāḥ rūḍhavatībhyām rūḍhavatībhyaḥ
Genitiverūḍhavatyāḥ rūḍhavatyoḥ rūḍhavatīnām
Locativerūḍhavatyām rūḍhavatyoḥ rūḍhavatīṣu

Compound rūḍhavati - rūḍhavatī -

Adverb -rūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria