Declension table of ?rohayitavya

Deva

NeuterSingularDualPlural
Nominativerohayitavyam rohayitavye rohayitavyāni
Vocativerohayitavya rohayitavye rohayitavyāni
Accusativerohayitavyam rohayitavye rohayitavyāni
Instrumentalrohayitavyena rohayitavyābhyām rohayitavyaiḥ
Dativerohayitavyāya rohayitavyābhyām rohayitavyebhyaḥ
Ablativerohayitavyāt rohayitavyābhyām rohayitavyebhyaḥ
Genitiverohayitavyasya rohayitavyayoḥ rohayitavyānām
Locativerohayitavye rohayitavyayoḥ rohayitavyeṣu

Compound rohayitavya -

Adverb -rohayitavyam -rohayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria