Declension table of ?rohaṇīya

Deva

MasculineSingularDualPlural
Nominativerohaṇīyaḥ rohaṇīyau rohaṇīyāḥ
Vocativerohaṇīya rohaṇīyau rohaṇīyāḥ
Accusativerohaṇīyam rohaṇīyau rohaṇīyān
Instrumentalrohaṇīyena rohaṇīyābhyām rohaṇīyaiḥ rohaṇīyebhiḥ
Dativerohaṇīyāya rohaṇīyābhyām rohaṇīyebhyaḥ
Ablativerohaṇīyāt rohaṇīyābhyām rohaṇīyebhyaḥ
Genitiverohaṇīyasya rohaṇīyayoḥ rohaṇīyānām
Locativerohaṇīye rohaṇīyayoḥ rohaṇīyeṣu

Compound rohaṇīya -

Adverb -rohaṇīyam -rohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria