तिङन्तावली रुह्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरोहति रोहतः रोहन्ति
मध्यमरोहसि रोहथः रोहथ
उत्तमरोहामि रोहावः रोहामः


कर्मणिएकद्विबहु
प्रथमरुह्यते रुह्येते रुह्यन्ते
मध्यमरुह्यसे रुह्येथे रुह्यध्वे
उत्तमरुह्ये रुह्यावहे रुह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोहत् अरोहताम् अरोहन्
मध्यमअरोहः अरोहतम् अरोहत
उत्तमअरोहम् अरोहाव अरोहाम


कर्मणिएकद्विबहु
प्रथमअरुह्यत अरुह्येताम् अरुह्यन्त
मध्यमअरुह्यथाः अरुह्येथाम् अरुह्यध्वम्
उत्तमअरुह्ये अरुह्यावहि अरुह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोहेत् रोहेताम् रोहेयुः
मध्यमरोहेः रोहेतम् रोहेत
उत्तमरोहेयम् रोहेव रोहेम


कर्मणिएकद्विबहु
प्रथमरुह्येत रुह्येयाताम् रुह्येरन्
मध्यमरुह्येथाः रुह्येयाथाम् रुह्येध्वम्
उत्तमरुह्येय रुह्येवहि रुह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोहतु रोहताम् रोहन्तु
मध्यमरोह रोहतम् रोहत
उत्तमरोहाणि रोहाव रोहाम


कर्मणिएकद्विबहु
प्रथमरुह्यताम् रुह्येताम् रुह्यन्ताम्
मध्यमरुह्यस्व रुह्येथाम् रुह्यध्वम्
उत्तमरुह्यै रुह्यावहै रुह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोक्ष्यति रोक्ष्यतः रोक्ष्यन्ति
मध्यमरोक्ष्यसि रोक्ष्यथः रोक्ष्यथ
उत्तमरोक्ष्यामि रोक्ष्यावः रोक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोढा रोढारौ रोढारः
मध्यमरोढासि रोढास्थः रोढास्थ
उत्तमरोढास्मि रोढास्वः रोढास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुरोह रुरुहतुः रुरुहुः
मध्यमरुरोहिथ रुरुहथुः रुरुह
उत्तमरुरोह रुरुहिव रुरुहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरुह्यात् रुह्यास्ताम् रुह्यासुः
मध्यमरुह्याः रुह्यास्तम् रुह्यास्त
उत्तमरुह्यासम् रुह्यास्व रुह्यास्म

कृदन्त

क्त
रूढ m. n. रूढा f.

क्तवतु
रूढवत् m. n. रूढवती f.

शतृ
रोहत् m. n. रोहन्ती f.

शानच् कर्मणि
रुह्यमाण m. n. रुह्यमाणा f.

लुडादेश पर
रोक्ष्यत् m. n. रोक्ष्यन्ती f.

यत्
रोढव्य m. n. रोढव्या f.

यत्
रोह्य m. n. रोह्या f.

अनीयर्
रोहणीय m. n. रोहणीया f.

लिडादेश पर
रुरुह्वस् m. n. रुरुहुषी f.

अव्यय

तुमुन्
रोढुम्

क्त्वा
रूढ्वा

ल्यप्
॰रुह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरोहयति रोपयति रोहयतः रोपयतः रोहयन्ति रोपयन्ति
मध्यमरोहयसि रोपयसि रोहयथः रोपयथः रोहयथ रोपयथ
उत्तमरोहयामि रोपयामि रोहयावः रोपयावः रोहयामः रोपयामः


आत्मनेपदेएकद्विबहु
प्रथमरोहयते रोपयते रोहयेते रोपयेते रोहयन्ते रोपयन्ते
मध्यमरोहयसे रोपयसे रोहयेथे रोपयेथे रोहयध्वे रोपयध्वे
उत्तमरोहये रोपये रोहयावहे रोपयावहे रोहयामहे रोपयामहे


कर्मणिएकद्विबहु
प्रथमरोह्यते रोप्यते रोह्येते रोप्येते रोह्यन्ते रोप्यन्ते
मध्यमरोह्यसे रोप्यसे रोह्येथे रोप्येथे रोह्यध्वे रोप्यध्वे
उत्तमरोह्ये रोप्ये रोह्यावहे रोप्यावहे रोह्यामहे रोप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोहयत् अरोपयत् अरोहयताम् अरोपयताम् अरोहयन् अरोपयन्
मध्यमअरोहयः अरोपयः अरोहयतम् अरोपयतम् अरोहयत अरोपयत
उत्तमअरोहयम् अरोपयम् अरोहयाव अरोपयाव अरोहयाम अरोपयाम


आत्मनेपदेएकद्विबहु
प्रथमअरोहयत अरोपयत अरोहयेताम् अरोपयेताम् अरोहयन्त अरोपयन्त
मध्यमअरोहयथाः अरोपयथाः अरोहयेथाम् अरोपयेथाम् अरोहयध्वम् अरोपयध्वम्
उत्तमअरोहये अरोपये अरोहयावहि अरोपयावहि अरोहयामहि अरोपयामहि


कर्मणिएकद्विबहु
प्रथमअरोह्यत अरोप्यत अरोह्येताम् अरोप्येताम् अरोह्यन्त अरोप्यन्त
मध्यमअरोह्यथाः अरोप्यथाः अरोह्येथाम् अरोप्येथाम् अरोह्यध्वम् अरोप्यध्वम्
उत्तमअरोह्ये अरोप्ये अरोह्यावहि अरोप्यावहि अरोह्यामहि अरोप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोहयेत् रोपयेत् रोहयेताम् रोपयेताम् रोहयेयुः रोपयेयुः
मध्यमरोहयेः रोपयेः रोहयेतम् रोपयेतम् रोहयेत रोपयेत
उत्तमरोहयेयम् रोपयेयम् रोहयेव रोपयेव रोहयेम रोपयेम


आत्मनेपदेएकद्विबहु
प्रथमरोहयेत रोपयेत रोहयेयाताम् रोपयेयाताम् रोहयेरन् रोपयेरन्
मध्यमरोहयेथाः रोपयेथाः रोहयेयाथाम् रोपयेयाथाम् रोहयेध्वम् रोपयेध्वम्
उत्तमरोहयेय रोपयेय रोहयेवहि रोपयेवहि रोहयेमहि रोपयेमहि


कर्मणिएकद्विबहु
प्रथमरोह्येत रोप्येत रोह्येयाताम् रोप्येयाताम् रोह्येरन् रोप्येरन्
मध्यमरोह्येथाः रोप्येथाः रोह्येयाथाम् रोप्येयाथाम् रोह्येध्वम् रोप्येध्वम्
उत्तमरोह्येय रोप्येय रोह्येवहि रोप्येवहि रोह्येमहि रोप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोहयतु रोपयतु रोहयताम् रोपयताम् रोहयन्तु रोपयन्तु
मध्यमरोहय रोपय रोहयतम् रोपयतम् रोहयत रोपयत
उत्तमरोहयाणि रोपयाणि रोहयाव रोपयाव रोहयाम रोपयाम


आत्मनेपदेएकद्विबहु
प्रथमरोहयताम् रोपयताम् रोहयेताम् रोपयेताम् रोहयन्ताम् रोपयन्ताम्
मध्यमरोहयस्व रोपयस्व रोहयेथाम् रोपयेथाम् रोहयध्वम् रोपयध्वम्
उत्तमरोहयै रोपयै रोहयावहै रोपयावहै रोहयामहै रोपयामहै


कर्मणिएकद्विबहु
प्रथमरोह्यताम् रोप्यताम् रोह्येताम् रोप्येताम् रोह्यन्ताम् रोप्यन्ताम्
मध्यमरोह्यस्व रोप्यस्व रोह्येथाम् रोप्येथाम् रोह्यध्वम् रोप्यध्वम्
उत्तमरोह्यै रोप्यै रोह्यावहै रोप्यावहै रोह्यामहै रोप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोहयिष्यति रोपयिष्यति रोहयिष्यतः रोपयिष्यतः रोहयिष्यन्ति रोपयिष्यन्ति
मध्यमरोहयिष्यसि रोपयिष्यसि रोहयिष्यथः रोपयिष्यथः रोहयिष्यथ रोपयिष्यथ
उत्तमरोहयिष्यामि रोपयिष्यामि रोहयिष्यावः रोपयिष्यावः रोहयिष्यामः रोपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरोहयिष्यते रोपयिष्यते रोहयिष्येते रोपयिष्येते रोहयिष्यन्ते रोपयिष्यन्ते
मध्यमरोहयिष्यसे रोपयिष्यसे रोहयिष्येथे रोपयिष्येथे रोहयिष्यध्वे रोपयिष्यध्वे
उत्तमरोहयिष्ये रोपयिष्ये रोहयिष्यावहे रोपयिष्यावहे रोहयिष्यामहे रोपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोहयिता रोपयिता रोहयितारौ रोपयितारौ रोहयितारः रोपयितारः
मध्यमरोहयितासि रोपयितासि रोहयितास्थः रोपयितास्थः रोहयितास्थ रोपयितास्थ
उत्तमरोहयितास्मि रोपयितास्मि रोहयितास्वः रोपयितास्वः रोहयितास्मः रोपयितास्मः

कृदन्त

क्त
रोहित m. n. रोहिता f.

क्त
रोपित m. n. रोपिता f.

क्तवतु
रोपितवत् m. n. रोपितवती f.

क्तवतु
रोहितवत् m. n. रोहितवती f.

शतृ
रोहयत् m. n. रोहयन्ती f.

शतृ
रोपयत् m. n. रोपयन्ती f.

शानच्
रोपयमाण m. n. रोपयमाणा f.

शानच्
रोहयमाण m. n. रोहयमाणा f.

शानच् कर्मणि
रोह्यमाण m. n. रोह्यमाणा f.

शानच् कर्मणि
रोप्यमाण m. n. रोप्यमाणा f.

लुडादेश पर
रोपयिष्यत् m. n. रोपयिष्यन्ती f.

लुडादेश पर
रोहयिष्यत् m. n. रोहयिष्यन्ती f.

लुडादेश आत्म
रोहयिष्यमाण m. n. रोहयिष्यमाणा f.

लुडादेश आत्म
रोपयिष्यमाण m. n. रोपयिष्यमाणा f.

यत्
रोप्य m. n. रोप्या f.

अनीयर्
रोपणीय m. n. रोपणीया f.

तव्य
रोपयितव्य m. n. रोपयितव्या f.

यत्
रोह्य m. n. रोह्या f.

अनीयर्
रोहणीय m. n. रोहणीया f.

तव्य
रोहयितव्य m. n. रोहयितव्या f.

अव्यय

तुमुन्
रोहयितुम्

तुमुन्
रोपयितुम्

क्त्वा
रोहयित्वा

क्त्वा
रोपयित्वा

ल्यप्
॰रोह्य

ल्यप्
॰रोप्य

लिट्
रोहयाम्

लिट्
रोपयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमरुरुक्षति रुरुक्षतः रुरुक्षन्ति
मध्यमरुरुक्षसि रुरुक्षथः रुरुक्षथ
उत्तमरुरुक्षामि रुरुक्षावः रुरुक्षामः


कर्मणिएकद्विबहु
प्रथमरुरुक्ष्यते रुरुक्ष्येते रुरुक्ष्यन्ते
मध्यमरुरुक्ष्यसे रुरुक्ष्येथे रुरुक्ष्यध्वे
उत्तमरुरुक्ष्ये रुरुक्ष्यावहे रुरुक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरुरुक्षत् अरुरुक्षताम् अरुरुक्षन्
मध्यमअरुरुक्षः अरुरुक्षतम् अरुरुक्षत
उत्तमअरुरुक्षम् अरुरुक्षाव अरुरुक्षाम


कर्मणिएकद्विबहु
प्रथमअरुरुक्ष्यत अरुरुक्ष्येताम् अरुरुक्ष्यन्त
मध्यमअरुरुक्ष्यथाः अरुरुक्ष्येथाम् अरुरुक्ष्यध्वम्
उत्तमअरुरुक्ष्ये अरुरुक्ष्यावहि अरुरुक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरुरुक्षेत् रुरुक्षेताम् रुरुक्षेयुः
मध्यमरुरुक्षेः रुरुक्षेतम् रुरुक्षेत
उत्तमरुरुक्षेयम् रुरुक्षेव रुरुक्षेम


कर्मणिएकद्विबहु
प्रथमरुरुक्ष्येत रुरुक्ष्येयाताम् रुरुक्ष्येरन्
मध्यमरुरुक्ष्येथाः रुरुक्ष्येयाथाम् रुरुक्ष्येध्वम्
उत्तमरुरुक्ष्येय रुरुक्ष्येवहि रुरुक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरुरुक्षतु रुरुक्षताम् रुरुक्षन्तु
मध्यमरुरुक्ष रुरुक्षतम् रुरुक्षत
उत्तमरुरुक्षाणि रुरुक्षाव रुरुक्षाम


कर्मणिएकद्विबहु
प्रथमरुरुक्ष्यताम् रुरुक्ष्येताम् रुरुक्ष्यन्ताम्
मध्यमरुरुक्ष्यस्व रुरुक्ष्येथाम् रुरुक्ष्यध्वम्
उत्तमरुरुक्ष्यै रुरुक्ष्यावहै रुरुक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरुरुक्ष्यति रुरुक्ष्यतः रुरुक्ष्यन्ति
मध्यमरुरुक्ष्यसि रुरुक्ष्यथः रुरुक्ष्यथ
उत्तमरुरुक्ष्यामि रुरुक्ष्यावः रुरुक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरुरुक्षिता रुरुक्षितारौ रुरुक्षितारः
मध्यमरुरुक्षितासि रुरुक्षितास्थः रुरुक्षितास्थ
उत्तमरुरुक्षितास्मि रुरुक्षितास्वः रुरुक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुरुरुक्ष रुरुरुक्षतुः रुरुरुक्षुः
मध्यमरुरुरुक्षिथ रुरुरुक्षथुः रुरुरुक्ष
उत्तमरुरुरुक्ष रुरुरुक्षिव रुरुरुक्षिम

कृदन्त

क्त
रुरुक्षित m. n. रुरुक्षिता f.

क्तवतु
रुरुक्षितवत् m. n. रुरुक्षितवती f.

शतृ
रुरुक्षत् m. n. रुरुक्षन्ती f.

शानच् कर्मणि
रुरुक्ष्यमाण m. n. रुरुक्ष्यमाणा f.

लुडादेश पर
रुरुक्ष्यत् m. n. रुरुक्ष्यन्ती f.

अनीयर्
रुरुक्षणीय m. n. रुरुक्षणीया f.

यत्
रुरुक्ष्य m. n. रुरुक्ष्या f.

तव्य
रुरुक्षितव्य m. n. रुरुक्षितव्या f.

लिडादेश पर
रुरुरुक्ष्वस् m. n. रुरुरुक्षुषी f.

अव्यय

तुमुन्
रुरुक्षितुम्

क्त्वा
रुरुक्षित्वा

ल्यप्
॰रुरुक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria