Declension table of ?rohayantī

Deva

FeminineSingularDualPlural
Nominativerohayantī rohayantyau rohayantyaḥ
Vocativerohayanti rohayantyau rohayantyaḥ
Accusativerohayantīm rohayantyau rohayantīḥ
Instrumentalrohayantyā rohayantībhyām rohayantībhiḥ
Dativerohayantyai rohayantībhyām rohayantībhyaḥ
Ablativerohayantyāḥ rohayantībhyām rohayantībhyaḥ
Genitiverohayantyāḥ rohayantyoḥ rohayantīnām
Locativerohayantyām rohayantyoḥ rohayantīṣu

Compound rohayanti - rohayantī -

Adverb -rohayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria