Declension table of ?rohayat

Deva

MasculineSingularDualPlural
Nominativerohayan rohayantau rohayantaḥ
Vocativerohayan rohayantau rohayantaḥ
Accusativerohayantam rohayantau rohayataḥ
Instrumentalrohayatā rohayadbhyām rohayadbhiḥ
Dativerohayate rohayadbhyām rohayadbhyaḥ
Ablativerohayataḥ rohayadbhyām rohayadbhyaḥ
Genitiverohayataḥ rohayatoḥ rohayatām
Locativerohayati rohayatoḥ rohayatsu

Compound rohayat -

Adverb -rohayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria