Declension table of ?rurukṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerurukṣyamāṇā rurukṣyamāṇe rurukṣyamāṇāḥ
Vocativerurukṣyamāṇe rurukṣyamāṇe rurukṣyamāṇāḥ
Accusativerurukṣyamāṇām rurukṣyamāṇe rurukṣyamāṇāḥ
Instrumentalrurukṣyamāṇayā rurukṣyamāṇābhyām rurukṣyamāṇābhiḥ
Dativerurukṣyamāṇāyai rurukṣyamāṇābhyām rurukṣyamāṇābhyaḥ
Ablativerurukṣyamāṇāyāḥ rurukṣyamāṇābhyām rurukṣyamāṇābhyaḥ
Genitiverurukṣyamāṇāyāḥ rurukṣyamāṇayoḥ rurukṣyamāṇānām
Locativerurukṣyamāṇāyām rurukṣyamāṇayoḥ rurukṣyamāṇāsu

Adverb -rurukṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria