Declension table of ?rohayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerohayiṣyantī rohayiṣyantyau rohayiṣyantyaḥ
Vocativerohayiṣyanti rohayiṣyantyau rohayiṣyantyaḥ
Accusativerohayiṣyantīm rohayiṣyantyau rohayiṣyantīḥ
Instrumentalrohayiṣyantyā rohayiṣyantībhyām rohayiṣyantībhiḥ
Dativerohayiṣyantyai rohayiṣyantībhyām rohayiṣyantībhyaḥ
Ablativerohayiṣyantyāḥ rohayiṣyantībhyām rohayiṣyantībhyaḥ
Genitiverohayiṣyantyāḥ rohayiṣyantyoḥ rohayiṣyantīnām
Locativerohayiṣyantyām rohayiṣyantyoḥ rohayiṣyantīṣu

Compound rohayiṣyanti - rohayiṣyantī -

Adverb -rohayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria