Declension table of ?rohya

Deva

NeuterSingularDualPlural
Nominativerohyam rohye rohyāṇi
Vocativerohya rohye rohyāṇi
Accusativerohyam rohye rohyāṇi
Instrumentalrohyeṇa rohyābhyām rohyaiḥ
Dativerohyāya rohyābhyām rohyebhyaḥ
Ablativerohyāt rohyābhyām rohyebhyaḥ
Genitiverohyasya rohyayoḥ rohyāṇām
Locativerohye rohyayoḥ rohyeṣu

Compound rohya -

Adverb -rohyam -rohyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria