Declension table of ?rohayat

Deva

NeuterSingularDualPlural
Nominativerohayat rohayantī rohayatī rohayanti
Vocativerohayat rohayantī rohayatī rohayanti
Accusativerohayat rohayantī rohayatī rohayanti
Instrumentalrohayatā rohayadbhyām rohayadbhiḥ
Dativerohayate rohayadbhyām rohayadbhyaḥ
Ablativerohayataḥ rohayadbhyām rohayadbhyaḥ
Genitiverohayataḥ rohayatoḥ rohayatām
Locativerohayati rohayatoḥ rohayatsu

Adverb -rohayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria