Declension table of ?ropyamāṇa

Deva

MasculineSingularDualPlural
Nominativeropyamāṇaḥ ropyamāṇau ropyamāṇāḥ
Vocativeropyamāṇa ropyamāṇau ropyamāṇāḥ
Accusativeropyamāṇam ropyamāṇau ropyamāṇān
Instrumentalropyamāṇena ropyamāṇābhyām ropyamāṇaiḥ ropyamāṇebhiḥ
Dativeropyamāṇāya ropyamāṇābhyām ropyamāṇebhyaḥ
Ablativeropyamāṇāt ropyamāṇābhyām ropyamāṇebhyaḥ
Genitiveropyamāṇasya ropyamāṇayoḥ ropyamāṇānām
Locativeropyamāṇe ropyamāṇayoḥ ropyamāṇeṣu

Compound ropyamāṇa -

Adverb -ropyamāṇam -ropyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria