Declension table of ?rurukṣitavat

Deva

MasculineSingularDualPlural
Nominativerurukṣitavān rurukṣitavantau rurukṣitavantaḥ
Vocativerurukṣitavan rurukṣitavantau rurukṣitavantaḥ
Accusativerurukṣitavantam rurukṣitavantau rurukṣitavataḥ
Instrumentalrurukṣitavatā rurukṣitavadbhyām rurukṣitavadbhiḥ
Dativerurukṣitavate rurukṣitavadbhyām rurukṣitavadbhyaḥ
Ablativerurukṣitavataḥ rurukṣitavadbhyām rurukṣitavadbhyaḥ
Genitiverurukṣitavataḥ rurukṣitavatoḥ rurukṣitavatām
Locativerurukṣitavati rurukṣitavatoḥ rurukṣitavatsu

Compound rurukṣitavat -

Adverb -rurukṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria