Declension table of ?roḍhavya

Deva

NeuterSingularDualPlural
Nominativeroḍhavyam roḍhavye roḍhavyāni
Vocativeroḍhavya roḍhavye roḍhavyāni
Accusativeroḍhavyam roḍhavye roḍhavyāni
Instrumentalroḍhavyena roḍhavyābhyām roḍhavyaiḥ
Dativeroḍhavyāya roḍhavyābhyām roḍhavyebhyaḥ
Ablativeroḍhavyāt roḍhavyābhyām roḍhavyebhyaḥ
Genitiveroḍhavyasya roḍhavyayoḥ roḍhavyānām
Locativeroḍhavye roḍhavyayoḥ roḍhavyeṣu

Compound roḍhavya -

Adverb -roḍhavyam -roḍhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria