Declension table of ?rurukṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerurukṣyamāṇam rurukṣyamāṇe rurukṣyamāṇāni
Vocativerurukṣyamāṇa rurukṣyamāṇe rurukṣyamāṇāni
Accusativerurukṣyamāṇam rurukṣyamāṇe rurukṣyamāṇāni
Instrumentalrurukṣyamāṇena rurukṣyamāṇābhyām rurukṣyamāṇaiḥ
Dativerurukṣyamāṇāya rurukṣyamāṇābhyām rurukṣyamāṇebhyaḥ
Ablativerurukṣyamāṇāt rurukṣyamāṇābhyām rurukṣyamāṇebhyaḥ
Genitiverurukṣyamāṇasya rurukṣyamāṇayoḥ rurukṣyamāṇānām
Locativerurukṣyamāṇe rurukṣyamāṇayoḥ rurukṣyamāṇeṣu

Compound rurukṣyamāṇa -

Adverb -rurukṣyamāṇam -rurukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria