Declension table of ?rurukṣat

Deva

NeuterSingularDualPlural
Nominativerurukṣat rurukṣantī rurukṣatī rurukṣanti
Vocativerurukṣat rurukṣantī rurukṣatī rurukṣanti
Accusativerurukṣat rurukṣantī rurukṣatī rurukṣanti
Instrumentalrurukṣatā rurukṣadbhyām rurukṣadbhiḥ
Dativerurukṣate rurukṣadbhyām rurukṣadbhyaḥ
Ablativerurukṣataḥ rurukṣadbhyām rurukṣadbhyaḥ
Genitiverurukṣataḥ rurukṣatoḥ rurukṣatām
Locativerurukṣati rurukṣatoḥ rurukṣatsu

Adverb -rurukṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria