Declension table of ?rohayitavya

Deva

MasculineSingularDualPlural
Nominativerohayitavyaḥ rohayitavyau rohayitavyāḥ
Vocativerohayitavya rohayitavyau rohayitavyāḥ
Accusativerohayitavyam rohayitavyau rohayitavyān
Instrumentalrohayitavyena rohayitavyābhyām rohayitavyaiḥ rohayitavyebhiḥ
Dativerohayitavyāya rohayitavyābhyām rohayitavyebhyaḥ
Ablativerohayitavyāt rohayitavyābhyām rohayitavyebhyaḥ
Genitiverohayitavyasya rohayitavyayoḥ rohayitavyānām
Locativerohayitavye rohayitavyayoḥ rohayitavyeṣu

Compound rohayitavya -

Adverb -rohayitavyam -rohayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria